Saturday, May 9, 2009

Sushmeendra Teertha Swami

The chief pontiff of Sri Raghavendra Swamy Mutt in Mantralaya, Sri Sushmeendra Teertha Swami, passed away on Saturday following a cardiac arrest. Swami Sushmeendra was 83 and breathed his last at 2.20 pm at a private hospital here. He'd been admitted to the hospital a fortnight ago after he complained of age-related ailments, including breathing problems, according to Rajagopalachari of Raghavendra Mutt. His body was taken to Mantralaya where it will be kept for public viewing between 5 am and 8 pm on Sunday before being taken to brindavana (temporary burial). Born in Nanjangud near Mysore, Swami Sushmeendra at 59 joined the Mantralaya mutt in the temple town on the banks of the Tungabhadra in Kurnool district of Andhra Pradesh in 1985. He became head of the peetham a year later. "He was instrumental in taking Mantralaya closer to people. There were just about 40 branches when he took charge of the peetham but now there are over 120 across the country. Such is his contribution,'' recalled Rajagopalachari.

ಗುರುಪರಂಪರಾಸ್ಮರಣೆ

http://shreerayaru.blogspot.com/
ಗುರು ಮಧ್ವರಾಯರಿಗೆ ನಮೋ ನಮೋ
ಗುರು ಮಧ್ವ ಸ೦ತತಿಗೆ ನಮೋ ನಮೋ

ಶ್ರೀಪಾದರಾಜರಿಗೆ ಗುರು ವ್ಯಾಸರಾಜರಿಗೆ
ಗುರು ವಾದಿರಾಜರಿಗೆ ನಮೋ ನಮೋ

ರಾಘವೇಂದ್ರರಾಯರಿಗೆ ವೈಕುಂಠದಾಸರಿಗೆ
ಪುರಂದರದಾಸರಿಗೆ ನಮೋ ನಮೋ

ಗುರು ವಿಜಯದಾಸರಿಗೆ ಭಾಗಣ್ಣದಾಸರಿಗೆ
ರಂಗವೂಲಿದದಾಸರಿಗೆ ನಮೋ ನಮೋ

ಪರಮ ವೈರಾಗ್ಯಶಾಲಿ ತಿಮ್ಮಣ್ಣ ದಾಸರಿಗೆ
ಹು೦ಡೆಕಾರ ದಾಸರಿಗೆ ನಮೋ ನಮೋ

ಗುರುಶ್ರೀಶವಿಠಲನ ಪರಮಭಕ್ತರಪಾದ
ಸರಸಿಜಯುಗಗಳಿಗೆ ನಮೋ ನಮೋ

Sankatanashana Ganapathi Stotram

IIश्रीगणेशस्तोत्रII
श्रीगणेशाय नमः नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये II१II
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् II२ II
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् II३ II
नवमं भालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम् II४II
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः II५II
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् II६II
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयः II७II
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् .तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः II८II
II श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णं II

Audio link:
http://www.youtube.com/watch?v=BaQ7nttuobk